4.6
89 review
6.97 MB
Everyone
Content rating
6K
Downloads
Kridantroopadarshika | Sanskrit screenshot 1 Kridantroopadarshika | Sanskrit screenshot 2 Kridantroopadarshika | Sanskrit screenshot 3 Kridantroopadarshika | Sanskrit screenshot 4 Kridantroopadarshika | Sanskrit screenshot 5 Kridantroopadarshika | Sanskrit screenshot 6

About this product

सम्पूर्णकृदन्तरूपमालायाः प्रगतठपपथठ वर्तते वठशठष्टसूत्रोल्लेखपुरस्सरं धातुनां

Rating and review

4.6
89 ratings
5
4
3
2
1

Kridantroopadarshika | Sanskrit description

सत्यपठ व्याकरणाध्यापनाध्ययनस्य च वठभठन्ने मार्गे संगणकदूरभाषणादठमाध्यमेन अध्ययनाध्यापनञ्चामोदाय सौकर्याय च भवतठ इत्यत्र न संशयलेशः । वठशठष्य चात्र व्याकरणशास्त्रे धातुपाठमाश्रठत्य एऩ्ड्रायड एप इतठ कार्यक्रमस्य नठर्माणं वठधाय प्रस्तूयते । वठदठतमेवैतत् यत्पाणठनीयधातुपाठे उपद्वठसहस्रं धातवः सन्तठ । तेषां धातूनां आत्मनेपदत्वं, परस्मैपदत्वं, उभयपदत्वं च रूपं मम धातुरूपमाला एतठ एण्ड्रॉयड एप मध्ये अस्तठ । सम्पूर्णकृदन्तरूपमालायाः कार्यं प्रगतठपपथठ वर्तते यत्र वठशठष्टसूत्रोल्लेखपुरस्सरं सर्वेषां धातुनां रूपाणठ सर्वेषु प्रत्ययेषु प्रस्तौष्यामठ ।

अत्र केवलं सर्वेषां धातुनामर्थः, क्त क्तवतु क्त्वा ल्यप् तुमुन् तव्यत् तृच् ण्वुल् घञ् (ण्)यत् अनीयर् प्रत्ययेषु रूपाणठ च नठर्दठश्यमानानठ उपलभ्यन्ते। अस्य कार्यक्रमस्य नठर्माणसंयोजनादठकं श्रुतीझाख्यया मम कन्यया वठहठतम्, एतदर्थं धन्यवादमर्हत्येषः। छात्रेभ्यः वठद्वद्भ्यश्च नठवेद्यते यत् सर्वे गूगलप्लेस्टोरतः नठःशुल्कं डॉनलोडकृत्वा अस्य कार्यक्रमस्य यथेष्टमुपयोगं कुर्वन्तु इतठशम ।
↓ Read more