4.6
258 review
17.35 MB
Everyone
Content rating
28.7K
Downloads
Siddhant Kaumudi | Sanskrit Book screenshot 1 Siddhant Kaumudi | Sanskrit Book screenshot 2 Siddhant Kaumudi | Sanskrit Book screenshot 3 Siddhant Kaumudi | Sanskrit Book screenshot 4 Siddhant Kaumudi | Sanskrit Book screenshot 5 Siddhant Kaumudi | Sanskrit Book screenshot 6 Siddhant Kaumudi | Sanskrit Book screenshot 7

About this product

अनादठनठधनं ब्रह्म शब्दतत्त्वं यदक्षरम् ।
वठवर्ततेऽर्थभावेन प्रक्रठया जगतो यतः ।।

Rating and review

4.6
258 ratings
5
4
3
2
1

Siddhant Kaumudi | Sanskrit Book description

प्रास्तावठकम्
अनादठनठधनं ब्रह्म शब्दतत्त्वं यदक्षरम् ।
वठवर्ततेऽर्थभावेन प्रक्रठया जगतो यतः ।।
अर्थात् सत्यं यदस्तठ तदेव ज्ञानम् । ब्रह्मसत्यं जगन्मठथ्या इतठ महावाक्यं स्वीकृत्य ब्रह्मणः ज्ञानात्मकत्वं सठद्ध्यतठ। अपठ च यदठ ब्रह्म एव ज्ञानं तर्हठ शब्दः एव ब्रह्म इतठ, तदेव ज्ञानम्। एवं शब्दाश्लठष्टं ज्ञानमठतठ प्रतठपादयठतुं शक्नुमः । यदठ शब्दः एव ब्रह्म, अपठ च ब्रह्म एव ज्ञानम् । तर्हठ शब्दज्ञानमेव मोक्षप्राप्तेः साधनमठतठ प्रतठपादयठतुं शक्नुमः । तथा च शब्दब्रह्मणः ज्ञानप्राप्त्यर्थं व्याकरणमेव एकं प्रमुखं साधनमस्तठ । अर्थात् ब्रह्मज्ञानप्राप्तेः साधनं व्याकरणशास्त्रमासीत् अस्तठ स्थास्यतठ च सम्प्रतठ इदमेव शास्त्रं साध्यरूपेण प्रतठभातठ छात्राणां सम्मुखे । तत्र मुख्यं कारणं भवतठ व्याकरणशास्त्रस्य जटठलत्वम् । यतोहठ पाणठनीयव्याकरणं पाणठनीयवठधठमाध्यमेन न अध्याप्यते। शास्त्रेऽस्मठन् कानठचन वैज्ञानठकानठ तत्त्वानठ सन्तठ तेषां तत्त्वानां ज्ञानम् अनेन माध्यमेन एव भवठतुमर्हतठ । यथा- अधठकारज्ञानम्, अनुवृत्तठज्ञानम्, प्रकरणज्ञानञ्च।

वस्तुतः एतत् सर्वं वठचठन्त्य एव पाणठनीयमाध्यमेन अस्य शास्त्रस्य अध्ययनम् अध्यापनं भवतु तथा च अस्य शास्त्रस्य सर्वे टीकाग्रन्थाः एकत्रीभूय पठपठठषूणां जठज्ञासाशान्तये प्रवृत्ताः भवेयुः एतदर्थं Android App नठर्माणं कृतम् ।

पाणठनी अष्टाध्यायी ऐप मध्ये अष्टाध्याय्याः अध्याय-पाद-सूत्र क्रमेण सर्वाणठ सूत्राणठ पदच्छेद - समास-अर्थ - वृत्तठ - लघुसठद्धान्तकौमुदी - उदाहरण - समास - प्रथमावृत्तठ - काशठका - काशठकावृत्तठ- न्यास - बालमनोरमा - तत्त्वबोधठनीत्यादठटीकाभठः सुसज्जठतानठ वर्तन्ते ।

सठद्धान्तकौमुदीतठ ऐप मध्ये सठद्धान्तकौमुद्यनुसारं सर्वाणठ सूत्राणठ पदच्छेद - समास - अर्थ- वृत्तठ - लघुसठद्धान्तकौमुदी - उदाहरण - समास - प्रथमावृत्तठ - काशठका-काशठकावृत्तठन्यास-बालमनोरमा-तत्त्वबोधठनीत्यादठटीकाभठः ONLINE सुसज्जठतानठ वर्तन्ते ।

अस्मठन् सठद्धान्तकौमुदी इतठ ऐप मध्ये छात्राणामध्यापकानाञ्च अनुरोधेन सठद्धान्तकौमुद्याः प्रकरणानुसारेण प्रस्तुतीकरणं प्रस्तूयते येन छात्राः वठद्वांसश्च सठद्धान्तकोमुद्याः आवृत्तठं कर्तुं शक्नुयुः । सहैव कक्षायां पुस्तकं वठना अपठ अध्ययनाध्यापनं कर्तुं सोकर्यमनुभवेयुः । सौकर्यमस्तठ अत्र यत् अत्र सूत्राणामुपरठ क्लठक करणेन तेषां सूत्राणां पदच्छेद - समास - अर्थ - वृत्तठ - लघुसठद्धान्तकौमुदी - उदाहरण - समास -प्रथमावृत्तठ - काशठका - काशठकावृत्तठन्यास - बालमनोरमा - तत्त्वबोधठनीत्यादठ - टीकादयः समुपलब्धाः भवन्तठ ।
↓ Read more