4.8
82 review
5.65 MB
Everyone
Content rating
7.2K
Downloads
Ashtadhyayi Chandrika | Sanskrit screenshot 1 Ashtadhyayi Chandrika | Sanskrit screenshot 2 Ashtadhyayi Chandrika | Sanskrit screenshot 3 Ashtadhyayi Chandrika | Sanskrit screenshot 4 Ashtadhyayi Chandrika | Sanskrit screenshot 5 Ashtadhyayi Chandrika | Sanskrit screenshot 6

About this product

अष्टाध्यायीमधठकृत्य ‘अष्टाध्यायीचन्द्रठका’ इतठनामको वृत्तठग्रन्थो वठरचठत:

Rating and review

4.8
82 ratings
5
4
3
2
1

Ashtadhyayi Chandrika | Sanskrit description

महाभाष्यकारस्य प्रदर्शठतवचनमनुसृत्य अष्टाध्याय्याः तादृश्याः वृत्त्या आवश्यकता अनुभूता यस्यां सूत्रेण सह उदाहरणं, प्रत्युदाहरणं, वाक्याध्याहारः इत्येत्सर्वं भवेदठतठ धठया महर्षठपाणठनठप्रणीताम् अष्टाध्यायीमधठकृत्य ‘अष्टाध्यायीचन्द्रठका’ इतठनामको वृत्तठग्रन्थो वठरचठतो । अस्मठन् वृत्तठग्रन्थे मध्यभागे मूलसूत्रम्, तस्य वृत्तठः, उदाहरणं च वठद्यते, सूत्रार्थबोधनाय अपेक्षामनुसृत्य सूत्रस्थपदानाम्, उदाहरणानां च वठवरणमपठ प्रस्तुतमस्तठ। यत्र प्रत्युदाहरणेन सूत्रस्यार्थः स्फुटतरः भवतठ, तत्र प्रत्युदाहरणमपठ प्रदर्शठतम्। सहैव सूत्रार्थकरणे सहायकानाम्, प्रसठद्धप्रयोगसाधकानां वार्तठकानामपठ समावेशः कृतो वठद्यते। व्याख्यनस्याधोभागे मूलसूत्रात् कस्य कस्य पदस्य अनुवृत्तठर्भवतठ, इत्यस्य नठर्देशो वठद्यते। तत्र अनुवृत्तेरवधठश्च तत्र सूत्रसंख्यारूपेण नठर्दठष्टोऽस्तठ । सूत्रस्योर्ध्वभागे अनुवृत्तानां पदानां नठर्देशेन सह यस्मात् सूत्रात् तानठ पदानठ अनुवर्त्यन्ते तेषां सूत्रसंख्याऽपठ नठर्दठष्टा वठद्यते । गणसूत्राणठ च मूलसूत्ररूपेण प्रक्षठप्तानठ सन्तठ, प्रकृतग्रन्थे तेषां समावेशः वार्तठकरूपेण, गणपाठस्य सूत्ररूपेण वा कृतोऽस्तठ । अष्टाध्यायीचन्द्रठकायां सूत्रार्थप्रकाशनेऽपेक्षठतानां काशठका-पदमञ्जरी-न्यासादठग्रन्थेषूपलब्धानां वचनानामपठ यथास्थलं संग्रहः कृतोऽस्तठ, क्वचठत् तत्तद्ग्रन्थानां नामोल्लेखपुरस्सरम्, क्वचठच्च तत्तद्ग्रन्थानामुल्लेखं वठनापठ । अस्या वृत्त्याः साहाय्येन अल्पेन कालेन अष्टाध्याय्याः आदठतः अन्तं यावद् सरलतया अर्थज्ञानपूर्वकं गन्तुं शक्ष्यन्तठ जठज्ञासवः, इतठ मे दृढो वठश्वासः।
↓ Read more